Declension table of ?susantuṣṭa

Deva

MasculineSingularDualPlural
Nominativesusantuṣṭaḥ susantuṣṭau susantuṣṭāḥ
Vocativesusantuṣṭa susantuṣṭau susantuṣṭāḥ
Accusativesusantuṣṭam susantuṣṭau susantuṣṭān
Instrumentalsusantuṣṭena susantuṣṭābhyām susantuṣṭaiḥ susantuṣṭebhiḥ
Dativesusantuṣṭāya susantuṣṭābhyām susantuṣṭebhyaḥ
Ablativesusantuṣṭāt susantuṣṭābhyām susantuṣṭebhyaḥ
Genitivesusantuṣṭasya susantuṣṭayoḥ susantuṣṭānām
Locativesusantuṣṭe susantuṣṭayoḥ susantuṣṭeṣu

Compound susantuṣṭa -

Adverb -susantuṣṭam -susantuṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria