Declension table of ?susaṃsthitā

Deva

FeminineSingularDualPlural
Nominativesusaṃsthitā susaṃsthite susaṃsthitāḥ
Vocativesusaṃsthite susaṃsthite susaṃsthitāḥ
Accusativesusaṃsthitām susaṃsthite susaṃsthitāḥ
Instrumentalsusaṃsthitayā susaṃsthitābhyām susaṃsthitābhiḥ
Dativesusaṃsthitāyai susaṃsthitābhyām susaṃsthitābhyaḥ
Ablativesusaṃsthitāyāḥ susaṃsthitābhyām susaṃsthitābhyaḥ
Genitivesusaṃsthitāyāḥ susaṃsthitayoḥ susaṃsthitānām
Locativesusaṃsthitāyām susaṃsthitayoḥ susaṃsthitāsu

Adverb -susaṃsthitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria