Declension table of ?susaṃsthānā

Deva

FeminineSingularDualPlural
Nominativesusaṃsthānā susaṃsthāne susaṃsthānāḥ
Vocativesusaṃsthāne susaṃsthāne susaṃsthānāḥ
Accusativesusaṃsthānām susaṃsthāne susaṃsthānāḥ
Instrumentalsusaṃsthānayā susaṃsthānābhyām susaṃsthānābhiḥ
Dativesusaṃsthānāyai susaṃsthānābhyām susaṃsthānābhyaḥ
Ablativesusaṃsthānāyāḥ susaṃsthānābhyām susaṃsthānābhyaḥ
Genitivesusaṃsthānāyāḥ susaṃsthānayoḥ susaṃsthānānām
Locativesusaṃsthānāyām susaṃsthānayoḥ susaṃsthānāsu

Adverb -susaṃsthānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria