Declension table of ?susaṃsthāna

Deva

NeuterSingularDualPlural
Nominativesusaṃsthānam susaṃsthāne susaṃsthānāni
Vocativesusaṃsthāna susaṃsthāne susaṃsthānāni
Accusativesusaṃsthānam susaṃsthāne susaṃsthānāni
Instrumentalsusaṃsthānena susaṃsthānābhyām susaṃsthānaiḥ
Dativesusaṃsthānāya susaṃsthānābhyām susaṃsthānebhyaḥ
Ablativesusaṃsthānāt susaṃsthānābhyām susaṃsthānebhyaḥ
Genitivesusaṃsthānasya susaṃsthānayoḥ susaṃsthānānām
Locativesusaṃsthāne susaṃsthānayoḥ susaṃsthāneṣu

Compound susaṃsthāna -

Adverb -susaṃsthānam -susaṃsthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria