Declension table of ?susaṃsthā

Deva

FeminineSingularDualPlural
Nominativesusaṃsthā susaṃsthe susaṃsthāḥ
Vocativesusaṃsthe susaṃsthe susaṃsthāḥ
Accusativesusaṃsthām susaṃsthe susaṃsthāḥ
Instrumentalsusaṃsthayā susaṃsthābhyām susaṃsthābhiḥ
Dativesusaṃsthāyai susaṃsthābhyām susaṃsthābhyaḥ
Ablativesusaṃsthāyāḥ susaṃsthābhyām susaṃsthābhyaḥ
Genitivesusaṃsthāyāḥ susaṃsthayoḥ susaṃsthānām
Locativesusaṃsthāyām susaṃsthayoḥ susaṃsthāsu

Adverb -susaṃstham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria