Declension table of ?susaṃskṛtopaskaratā

Deva

FeminineSingularDualPlural
Nominativesusaṃskṛtopaskaratā susaṃskṛtopaskarate susaṃskṛtopaskaratāḥ
Vocativesusaṃskṛtopaskarate susaṃskṛtopaskarate susaṃskṛtopaskaratāḥ
Accusativesusaṃskṛtopaskaratām susaṃskṛtopaskarate susaṃskṛtopaskaratāḥ
Instrumentalsusaṃskṛtopaskaratayā susaṃskṛtopaskaratābhyām susaṃskṛtopaskaratābhiḥ
Dativesusaṃskṛtopaskaratāyai susaṃskṛtopaskaratābhyām susaṃskṛtopaskaratābhyaḥ
Ablativesusaṃskṛtopaskaratāyāḥ susaṃskṛtopaskaratābhyām susaṃskṛtopaskaratābhyaḥ
Genitivesusaṃskṛtopaskaratāyāḥ susaṃskṛtopaskaratayoḥ susaṃskṛtopaskaratānām
Locativesusaṃskṛtopaskaratāyām susaṃskṛtopaskaratayoḥ susaṃskṛtopaskaratāsu

Adverb -susaṃskṛtopaskaratam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria