Declension table of ?susaṃskṛtopaskarā

Deva

FeminineSingularDualPlural
Nominativesusaṃskṛtopaskarā susaṃskṛtopaskare susaṃskṛtopaskarāḥ
Vocativesusaṃskṛtopaskare susaṃskṛtopaskare susaṃskṛtopaskarāḥ
Accusativesusaṃskṛtopaskarām susaṃskṛtopaskare susaṃskṛtopaskarāḥ
Instrumentalsusaṃskṛtopaskarayā susaṃskṛtopaskarābhyām susaṃskṛtopaskarābhiḥ
Dativesusaṃskṛtopaskarāyai susaṃskṛtopaskarābhyām susaṃskṛtopaskarābhyaḥ
Ablativesusaṃskṛtopaskarāyāḥ susaṃskṛtopaskarābhyām susaṃskṛtopaskarābhyaḥ
Genitivesusaṃskṛtopaskarāyāḥ susaṃskṛtopaskarayoḥ susaṃskṛtopaskarāṇām
Locativesusaṃskṛtopaskarāyām susaṃskṛtopaskarayoḥ susaṃskṛtopaskarāsu

Adverb -susaṃskṛtopaskaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria