Declension table of ?susaṃrambha

Deva

MasculineSingularDualPlural
Nominativesusaṃrambhaḥ susaṃrambhau susaṃrambhāḥ
Vocativesusaṃrambha susaṃrambhau susaṃrambhāḥ
Accusativesusaṃrambham susaṃrambhau susaṃrambhān
Instrumentalsusaṃrambheṇa susaṃrambhābhyām susaṃrambhaiḥ susaṃrambhebhiḥ
Dativesusaṃrambhāya susaṃrambhābhyām susaṃrambhebhyaḥ
Ablativesusaṃrambhāt susaṃrambhābhyām susaṃrambhebhyaḥ
Genitivesusaṃrambhasya susaṃrambhayoḥ susaṃrambhāṇām
Locativesusaṃrambhe susaṃrambhayoḥ susaṃrambheṣu

Compound susaṃrambha -

Adverb -susaṃrambham -susaṃrambhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria