Declension table of ?susaṃrabdha

Deva

NeuterSingularDualPlural
Nominativesusaṃrabdham susaṃrabdhe susaṃrabdhāni
Vocativesusaṃrabdha susaṃrabdhe susaṃrabdhāni
Accusativesusaṃrabdham susaṃrabdhe susaṃrabdhāni
Instrumentalsusaṃrabdhena susaṃrabdhābhyām susaṃrabdhaiḥ
Dativesusaṃrabdhāya susaṃrabdhābhyām susaṃrabdhebhyaḥ
Ablativesusaṃrabdhāt susaṃrabdhābhyām susaṃrabdhebhyaḥ
Genitivesusaṃrabdhasya susaṃrabdhayoḥ susaṃrabdhānām
Locativesusaṃrabdhe susaṃrabdhayoḥ susaṃrabdheṣu

Compound susaṃrabdha -

Adverb -susaṃrabdham -susaṃrabdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria