Declension table of ?susannata

Deva

NeuterSingularDualPlural
Nominativesusannatam susannate susannatāni
Vocativesusannata susannate susannatāni
Accusativesusannatam susannate susannatāni
Instrumentalsusannatena susannatābhyām susannataiḥ
Dativesusannatāya susannatābhyām susannatebhyaḥ
Ablativesusannatāt susannatābhyām susannatebhyaḥ
Genitivesusannatasya susannatayoḥ susannatānām
Locativesusannate susannatayoḥ susannateṣu

Compound susannata -

Adverb -susannatam -susannatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria