Declension table of ?susaṅkula

Deva

MasculineSingularDualPlural
Nominativesusaṅkulaḥ susaṅkulau susaṅkulāḥ
Vocativesusaṅkula susaṅkulau susaṅkulāḥ
Accusativesusaṅkulam susaṅkulau susaṅkulān
Instrumentalsusaṅkulena susaṅkulābhyām susaṅkulaiḥ susaṅkulebhiḥ
Dativesusaṅkulāya susaṅkulābhyām susaṅkulebhyaḥ
Ablativesusaṅkulāt susaṅkulābhyām susaṅkulebhyaḥ
Genitivesusaṅkulasya susaṅkulayoḥ susaṅkulānām
Locativesusaṅkule susaṅkulayoḥ susaṅkuleṣu

Compound susaṅkula -

Adverb -susaṅkulam -susaṅkulāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria