Declension table of ?susaṅkāśa

Deva

MasculineSingularDualPlural
Nominativesusaṅkāśaḥ susaṅkāśau susaṅkāśāḥ
Vocativesusaṅkāśa susaṅkāśau susaṅkāśāḥ
Accusativesusaṅkāśam susaṅkāśau susaṅkāśān
Instrumentalsusaṅkāśena susaṅkāśābhyām susaṅkāśaiḥ susaṅkāśebhiḥ
Dativesusaṅkāśāya susaṅkāśābhyām susaṅkāśebhyaḥ
Ablativesusaṅkāśāt susaṅkāśābhyām susaṅkāśebhyaḥ
Genitivesusaṅkāśasya susaṅkāśayoḥ susaṅkāśānām
Locativesusaṅkāśe susaṅkāśayoḥ susaṅkāśeṣu

Compound susaṅkāśa -

Adverb -susaṅkāśam -susaṅkāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria