Declension table of ?susaṅkaṭā

Deva

FeminineSingularDualPlural
Nominativesusaṅkaṭā susaṅkaṭe susaṅkaṭāḥ
Vocativesusaṅkaṭe susaṅkaṭe susaṅkaṭāḥ
Accusativesusaṅkaṭām susaṅkaṭe susaṅkaṭāḥ
Instrumentalsusaṅkaṭayā susaṅkaṭābhyām susaṅkaṭābhiḥ
Dativesusaṅkaṭāyai susaṅkaṭābhyām susaṅkaṭābhyaḥ
Ablativesusaṅkaṭāyāḥ susaṅkaṭābhyām susaṅkaṭābhyaḥ
Genitivesusaṅkaṭāyāḥ susaṅkaṭayoḥ susaṅkaṭānām
Locativesusaṅkaṭāyām susaṅkaṭayoḥ susaṅkaṭāsu

Adverb -susaṅkaṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria