Declension table of ?susaṅkaṭa

Deva

NeuterSingularDualPlural
Nominativesusaṅkaṭam susaṅkaṭe susaṅkaṭāni
Vocativesusaṅkaṭa susaṅkaṭe susaṅkaṭāni
Accusativesusaṅkaṭam susaṅkaṭe susaṅkaṭāni
Instrumentalsusaṅkaṭena susaṅkaṭābhyām susaṅkaṭaiḥ
Dativesusaṅkaṭāya susaṅkaṭābhyām susaṅkaṭebhyaḥ
Ablativesusaṅkaṭāt susaṅkaṭābhyām susaṅkaṭebhyaḥ
Genitivesusaṅkaṭasya susaṅkaṭayoḥ susaṅkaṭānām
Locativesusaṅkaṭe susaṅkaṭayoḥ susaṅkaṭeṣu

Compound susaṅkaṭa -

Adverb -susaṅkaṭam -susaṅkaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria