Declension table of ?susaṅkṣepa

Deva

MasculineSingularDualPlural
Nominativesusaṅkṣepaḥ susaṅkṣepau susaṅkṣepāḥ
Vocativesusaṅkṣepa susaṅkṣepau susaṅkṣepāḥ
Accusativesusaṅkṣepam susaṅkṣepau susaṅkṣepān
Instrumentalsusaṅkṣepeṇa susaṅkṣepābhyām susaṅkṣepaiḥ susaṅkṣepebhiḥ
Dativesusaṅkṣepāya susaṅkṣepābhyām susaṅkṣepebhyaḥ
Ablativesusaṅkṣepāt susaṅkṣepābhyām susaṅkṣepebhyaḥ
Genitivesusaṅkṣepasya susaṅkṣepayoḥ susaṅkṣepāṇām
Locativesusaṅkṣepe susaṅkṣepayoḥ susaṅkṣepeṣu

Compound susaṅkṣepa -

Adverb -susaṅkṣepam -susaṅkṣepāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria