Declension table of ?susaṃhitapramāṇa

Deva

NeuterSingularDualPlural
Nominativesusaṃhitapramāṇam susaṃhitapramāṇe susaṃhitapramāṇāni
Vocativesusaṃhitapramāṇa susaṃhitapramāṇe susaṃhitapramāṇāni
Accusativesusaṃhitapramāṇam susaṃhitapramāṇe susaṃhitapramāṇāni
Instrumentalsusaṃhitapramāṇena susaṃhitapramāṇābhyām susaṃhitapramāṇaiḥ
Dativesusaṃhitapramāṇāya susaṃhitapramāṇābhyām susaṃhitapramāṇebhyaḥ
Ablativesusaṃhitapramāṇāt susaṃhitapramāṇābhyām susaṃhitapramāṇebhyaḥ
Genitivesusaṃhitapramāṇasya susaṃhitapramāṇayoḥ susaṃhitapramāṇānām
Locativesusaṃhitapramāṇe susaṃhitapramāṇayoḥ susaṃhitapramāṇeṣu

Compound susaṃhitapramāṇa -

Adverb -susaṃhitapramāṇam -susaṃhitapramāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria