Declension table of ?susaṃhitā

Deva

FeminineSingularDualPlural
Nominativesusaṃhitā susaṃhite susaṃhitāḥ
Vocativesusaṃhite susaṃhite susaṃhitāḥ
Accusativesusaṃhitām susaṃhite susaṃhitāḥ
Instrumentalsusaṃhitayā susaṃhitābhyām susaṃhitābhiḥ
Dativesusaṃhitāyai susaṃhitābhyām susaṃhitābhyaḥ
Ablativesusaṃhitāyāḥ susaṃhitābhyām susaṃhitābhyaḥ
Genitivesusaṃhitāyāḥ susaṃhitayoḥ susaṃhitānām
Locativesusaṃhitāyām susaṃhitayoḥ susaṃhitāsu

Adverb -susaṃhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria