Declension table of ?susaṃhita

Deva

NeuterSingularDualPlural
Nominativesusaṃhitam susaṃhite susaṃhitāni
Vocativesusaṃhita susaṃhite susaṃhitāni
Accusativesusaṃhitam susaṃhite susaṃhitāni
Instrumentalsusaṃhitena susaṃhitābhyām susaṃhitaiḥ
Dativesusaṃhitāya susaṃhitābhyām susaṃhitebhyaḥ
Ablativesusaṃhitāt susaṃhitābhyām susaṃhitebhyaḥ
Genitivesusaṃhitasya susaṃhitayoḥ susaṃhitānām
Locativesusaṃhite susaṃhitayoḥ susaṃhiteṣu

Compound susaṃhita -

Adverb -susaṃhitam -susaṃhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria