Declension table of ?susaṃhati

Deva

NeuterSingularDualPlural
Nominativesusaṃhati susaṃhatinī susaṃhatīni
Vocativesusaṃhati susaṃhatinī susaṃhatīni
Accusativesusaṃhati susaṃhatinī susaṃhatīni
Instrumentalsusaṃhatinā susaṃhatibhyām susaṃhatibhiḥ
Dativesusaṃhatine susaṃhatibhyām susaṃhatibhyaḥ
Ablativesusaṃhatinaḥ susaṃhatibhyām susaṃhatibhyaḥ
Genitivesusaṃhatinaḥ susaṃhatinoḥ susaṃhatīnām
Locativesusaṃhatini susaṃhatinoḥ susaṃhatiṣu

Compound susaṃhati -

Adverb -susaṃhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria