Declension table of ?susaṃhatā

Deva

FeminineSingularDualPlural
Nominativesusaṃhatā susaṃhate susaṃhatāḥ
Vocativesusaṃhate susaṃhate susaṃhatāḥ
Accusativesusaṃhatām susaṃhate susaṃhatāḥ
Instrumentalsusaṃhatayā susaṃhatābhyām susaṃhatābhiḥ
Dativesusaṃhatāyai susaṃhatābhyām susaṃhatābhyaḥ
Ablativesusaṃhatāyāḥ susaṃhatābhyām susaṃhatābhyaḥ
Genitivesusaṃhatāyāḥ susaṃhatayoḥ susaṃhatānām
Locativesusaṃhatāyām susaṃhatayoḥ susaṃhatāsu

Adverb -susaṃhatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria