Declension table of ?susaṃhata

Deva

NeuterSingularDualPlural
Nominativesusaṃhatam susaṃhate susaṃhatāni
Vocativesusaṃhata susaṃhate susaṃhatāni
Accusativesusaṃhatam susaṃhate susaṃhatāni
Instrumentalsusaṃhatena susaṃhatābhyām susaṃhataiḥ
Dativesusaṃhatāya susaṃhatābhyām susaṃhatebhyaḥ
Ablativesusaṃhatāt susaṃhatābhyām susaṃhatebhyaḥ
Genitivesusaṃhatasya susaṃhatayoḥ susaṃhatānām
Locativesusaṃhate susaṃhatayoḥ susaṃhateṣu

Compound susaṃhata -

Adverb -susaṃhatam -susaṃhatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria