Declension table of ?susaṃhata

Deva

MasculineSingularDualPlural
Nominativesusaṃhataḥ susaṃhatau susaṃhatāḥ
Vocativesusaṃhata susaṃhatau susaṃhatāḥ
Accusativesusaṃhatam susaṃhatau susaṃhatān
Instrumentalsusaṃhatena susaṃhatābhyām susaṃhataiḥ susaṃhatebhiḥ
Dativesusaṃhatāya susaṃhatābhyām susaṃhatebhyaḥ
Ablativesusaṃhatāt susaṃhatābhyām susaṃhatebhyaḥ
Genitivesusaṃhatasya susaṃhatayoḥ susaṃhatānām
Locativesusaṃhate susaṃhatayoḥ susaṃhateṣu

Compound susaṃhata -

Adverb -susaṃhatam -susaṃhatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria