Declension table of ?susaṃhṛṣṭā

Deva

FeminineSingularDualPlural
Nominativesusaṃhṛṣṭā susaṃhṛṣṭe susaṃhṛṣṭāḥ
Vocativesusaṃhṛṣṭe susaṃhṛṣṭe susaṃhṛṣṭāḥ
Accusativesusaṃhṛṣṭām susaṃhṛṣṭe susaṃhṛṣṭāḥ
Instrumentalsusaṃhṛṣṭayā susaṃhṛṣṭābhyām susaṃhṛṣṭābhiḥ
Dativesusaṃhṛṣṭāyai susaṃhṛṣṭābhyām susaṃhṛṣṭābhyaḥ
Ablativesusaṃhṛṣṭāyāḥ susaṃhṛṣṭābhyām susaṃhṛṣṭābhyaḥ
Genitivesusaṃhṛṣṭāyāḥ susaṃhṛṣṭayoḥ susaṃhṛṣṭānām
Locativesusaṃhṛṣṭāyām susaṃhṛṣṭayoḥ susaṃhṛṣṭāsu

Adverb -susaṃhṛṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria