Declension table of ?susaṃhṛṣṭa

Deva

NeuterSingularDualPlural
Nominativesusaṃhṛṣṭam susaṃhṛṣṭe susaṃhṛṣṭāni
Vocativesusaṃhṛṣṭa susaṃhṛṣṭe susaṃhṛṣṭāni
Accusativesusaṃhṛṣṭam susaṃhṛṣṭe susaṃhṛṣṭāni
Instrumentalsusaṃhṛṣṭena susaṃhṛṣṭābhyām susaṃhṛṣṭaiḥ
Dativesusaṃhṛṣṭāya susaṃhṛṣṭābhyām susaṃhṛṣṭebhyaḥ
Ablativesusaṃhṛṣṭāt susaṃhṛṣṭābhyām susaṃhṛṣṭebhyaḥ
Genitivesusaṃhṛṣṭasya susaṃhṛṣṭayoḥ susaṃhṛṣṭānām
Locativesusaṃhṛṣṭe susaṃhṛṣṭayoḥ susaṃhṛṣṭeṣu

Compound susaṃhṛṣṭa -

Adverb -susaṃhṛṣṭam -susaṃhṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria