Declension table of ?susaṃhṛṣṭa

Deva

MasculineSingularDualPlural
Nominativesusaṃhṛṣṭaḥ susaṃhṛṣṭau susaṃhṛṣṭāḥ
Vocativesusaṃhṛṣṭa susaṃhṛṣṭau susaṃhṛṣṭāḥ
Accusativesusaṃhṛṣṭam susaṃhṛṣṭau susaṃhṛṣṭān
Instrumentalsusaṃhṛṣṭena susaṃhṛṣṭābhyām susaṃhṛṣṭaiḥ susaṃhṛṣṭebhiḥ
Dativesusaṃhṛṣṭāya susaṃhṛṣṭābhyām susaṃhṛṣṭebhyaḥ
Ablativesusaṃhṛṣṭāt susaṃhṛṣṭābhyām susaṃhṛṣṭebhyaḥ
Genitivesusaṃhṛṣṭasya susaṃhṛṣṭayoḥ susaṃhṛṣṭānām
Locativesusaṃhṛṣṭe susaṃhṛṣṭayoḥ susaṃhṛṣṭeṣu

Compound susaṃhṛṣṭa -

Adverb -susaṃhṛṣṭam -susaṃhṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria