Declension table of ?susaṅgraha

Deva

MasculineSingularDualPlural
Nominativesusaṅgrahaḥ susaṅgrahau susaṅgrahāḥ
Vocativesusaṅgraha susaṅgrahau susaṅgrahāḥ
Accusativesusaṅgraham susaṅgrahau susaṅgrahān
Instrumentalsusaṅgraheṇa susaṅgrahābhyām susaṅgrahaiḥ susaṅgrahebhiḥ
Dativesusaṅgrahāya susaṅgrahābhyām susaṅgrahebhyaḥ
Ablativesusaṅgrahāt susaṅgrahābhyām susaṅgrahebhyaḥ
Genitivesusaṅgrahasya susaṅgrahayoḥ susaṅgrahāṇām
Locativesusaṅgrahe susaṅgrahayoḥ susaṅgraheṣu

Compound susaṅgraha -

Adverb -susaṅgraham -susaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria