Declension table of ?susaṅgama

Deva

MasculineSingularDualPlural
Nominativesusaṅgamaḥ susaṅgamau susaṅgamāḥ
Vocativesusaṅgama susaṅgamau susaṅgamāḥ
Accusativesusaṅgamam susaṅgamau susaṅgamān
Instrumentalsusaṅgamena susaṅgamābhyām susaṅgamaiḥ susaṅgamebhiḥ
Dativesusaṅgamāya susaṅgamābhyām susaṅgamebhyaḥ
Ablativesusaṅgamāt susaṅgamābhyām susaṅgamebhyaḥ
Genitivesusaṅgamasya susaṅgamayoḥ susaṅgamānām
Locativesusaṅgame susaṅgamayoḥ susaṅgameṣu

Compound susaṅgama -

Adverb -susaṅgamam -susaṅgamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria