Declension table of ?susaṅgṛhītarāṣṭra

Deva

NeuterSingularDualPlural
Nominativesusaṅgṛhītarāṣṭram susaṅgṛhītarāṣṭre susaṅgṛhītarāṣṭrāṇi
Vocativesusaṅgṛhītarāṣṭra susaṅgṛhītarāṣṭre susaṅgṛhītarāṣṭrāṇi
Accusativesusaṅgṛhītarāṣṭram susaṅgṛhītarāṣṭre susaṅgṛhītarāṣṭrāṇi
Instrumentalsusaṅgṛhītarāṣṭreṇa susaṅgṛhītarāṣṭrābhyām susaṅgṛhītarāṣṭraiḥ
Dativesusaṅgṛhītarāṣṭrāya susaṅgṛhītarāṣṭrābhyām susaṅgṛhītarāṣṭrebhyaḥ
Ablativesusaṅgṛhītarāṣṭrāt susaṅgṛhītarāṣṭrābhyām susaṅgṛhītarāṣṭrebhyaḥ
Genitivesusaṅgṛhītarāṣṭrasya susaṅgṛhītarāṣṭrayoḥ susaṅgṛhītarāṣṭrāṇām
Locativesusaṅgṛhītarāṣṭre susaṅgṛhītarāṣṭrayoḥ susaṅgṛhītarāṣṭreṣu

Compound susaṅgṛhītarāṣṭra -

Adverb -susaṅgṛhītarāṣṭram -susaṅgṛhītarāṣṭrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria