Declension table of ?susaṅgṛhīta

Deva

MasculineSingularDualPlural
Nominativesusaṅgṛhītaḥ susaṅgṛhītau susaṅgṛhītāḥ
Vocativesusaṅgṛhīta susaṅgṛhītau susaṅgṛhītāḥ
Accusativesusaṅgṛhītam susaṅgṛhītau susaṅgṛhītān
Instrumentalsusaṅgṛhītena susaṅgṛhītābhyām susaṅgṛhītaiḥ susaṅgṛhītebhiḥ
Dativesusaṅgṛhītāya susaṅgṛhītābhyām susaṅgṛhītebhyaḥ
Ablativesusaṅgṛhītāt susaṅgṛhītābhyām susaṅgṛhītebhyaḥ
Genitivesusaṅgṛhītasya susaṅgṛhītayoḥ susaṅgṛhītānām
Locativesusaṅgṛhīte susaṅgṛhītayoḥ susaṅgṛhīteṣu

Compound susaṅgṛhīta -

Adverb -susaṅgṛhītam -susaṅgṛhītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria