Declension table of ?susandīptā

Deva

FeminineSingularDualPlural
Nominativesusandīptā susandīpte susandīptāḥ
Vocativesusandīpte susandīpte susandīptāḥ
Accusativesusandīptām susandīpte susandīptāḥ
Instrumentalsusandīptayā susandīptābhyām susandīptābhiḥ
Dativesusandīptāyai susandīptābhyām susandīptābhyaḥ
Ablativesusandīptāyāḥ susandīptābhyām susandīptābhyaḥ
Genitivesusandīptāyāḥ susandīptayoḥ susandīptānām
Locativesusandīptāyām susandīptayoḥ susandīptāsu

Adverb -susandīptam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria