Declension table of ?susandhitā

Deva

FeminineSingularDualPlural
Nominativesusandhitā susandhite susandhitāḥ
Vocativesusandhite susandhite susandhitāḥ
Accusativesusandhitām susandhite susandhitāḥ
Instrumentalsusandhitayā susandhitābhyām susandhitābhiḥ
Dativesusandhitāyai susandhitābhyām susandhitābhyaḥ
Ablativesusandhitāyāḥ susandhitābhyām susandhitābhyaḥ
Genitivesusandhitāyāḥ susandhitayoḥ susandhitānām
Locativesusandhitāyām susandhitayoḥ susandhitāsu

Adverb -susandhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria