Declension table of ?surūpavarṣavarṇa

Deva

NeuterSingularDualPlural
Nominativesurūpavarṣavarṇam surūpavarṣavarṇe surūpavarṣavarṇāni
Vocativesurūpavarṣavarṇa surūpavarṣavarṇe surūpavarṣavarṇāni
Accusativesurūpavarṣavarṇam surūpavarṣavarṇe surūpavarṣavarṇāni
Instrumentalsurūpavarṣavarṇena surūpavarṣavarṇābhyām surūpavarṣavarṇaiḥ
Dativesurūpavarṣavarṇāya surūpavarṣavarṇābhyām surūpavarṣavarṇebhyaḥ
Ablativesurūpavarṣavarṇāt surūpavarṣavarṇābhyām surūpavarṣavarṇebhyaḥ
Genitivesurūpavarṣavarṇasya surūpavarṣavarṇayoḥ surūpavarṣavarṇānām
Locativesurūpavarṣavarṇe surūpavarṣavarṇayoḥ surūpavarṣavarṇeṣu

Compound surūpavarṣavarṇa -

Adverb -surūpavarṣavarṇam -surūpavarṣavarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria