Declension table of ?surūpatā

Deva

FeminineSingularDualPlural
Nominativesurūpatā surūpate surūpatāḥ
Vocativesurūpate surūpate surūpatāḥ
Accusativesurūpatām surūpate surūpatāḥ
Instrumentalsurūpatayā surūpatābhyām surūpatābhiḥ
Dativesurūpatāyai surūpatābhyām surūpatābhyaḥ
Ablativesurūpatāyāḥ surūpatābhyām surūpatābhyaḥ
Genitivesurūpatāyāḥ surūpatayoḥ surūpatānām
Locativesurūpatāyām surūpatayoḥ surūpatāsu

Adverb -surūpatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria