Declension table of ?surūpaka

Deva

NeuterSingularDualPlural
Nominativesurūpakam surūpake surūpakāṇi
Vocativesurūpaka surūpake surūpakāṇi
Accusativesurūpakam surūpake surūpakāṇi
Instrumentalsurūpakeṇa surūpakābhyām surūpakaiḥ
Dativesurūpakāya surūpakābhyām surūpakebhyaḥ
Ablativesurūpakāt surūpakābhyām surūpakebhyaḥ
Genitivesurūpakasya surūpakayoḥ surūpakāṇām
Locativesurūpake surūpakayoḥ surūpakeṣu

Compound surūpaka -

Adverb -surūpakam -surūpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria