Declension table of ?surūpakṛtnu

Deva

NeuterSingularDualPlural
Nominativesurūpakṛtnu surūpakṛtnunī surūpakṛtnūni
Vocativesurūpakṛtnu surūpakṛtnunī surūpakṛtnūni
Accusativesurūpakṛtnu surūpakṛtnunī surūpakṛtnūni
Instrumentalsurūpakṛtnunā surūpakṛtnubhyām surūpakṛtnubhiḥ
Dativesurūpakṛtnune surūpakṛtnubhyām surūpakṛtnubhyaḥ
Ablativesurūpakṛtnunaḥ surūpakṛtnubhyām surūpakṛtnubhyaḥ
Genitivesurūpakṛtnunaḥ surūpakṛtnunoḥ surūpakṛtnūnām
Locativesurūpakṛtnuni surūpakṛtnunoḥ surūpakṛtnuṣu

Compound surūpakṛtnu -

Adverb -surūpakṛtnu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria