Declension table of surūpa

Deva

NeuterSingularDualPlural
Nominativesurūpam surūpe surūpāṇi
Vocativesurūpa surūpe surūpāṇi
Accusativesurūpam surūpe surūpāṇi
Instrumentalsurūpeṇa surūpābhyām surūpaiḥ
Dativesurūpāya surūpābhyām surūpebhyaḥ
Ablativesurūpāt surūpābhyām surūpebhyaḥ
Genitivesurūpasya surūpayoḥ surūpāṇām
Locativesurūpe surūpayoḥ surūpeṣu

Compound surūpa -

Adverb -surūpam -surūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria