Declension table of ?surūṇḍa

Deva

MasculineSingularDualPlural
Nominativesurūṇḍaḥ surūṇḍau surūṇḍāḥ
Vocativesurūṇḍa surūṇḍau surūṇḍāḥ
Accusativesurūṇḍam surūṇḍau surūṇḍān
Instrumentalsurūṇḍena surūṇḍābhyām surūṇḍaiḥ surūṇḍebhiḥ
Dativesurūṇḍāya surūṇḍābhyām surūṇḍebhyaḥ
Ablativesurūṇḍāt surūṇḍābhyām surūṇḍebhyaḥ
Genitivesurūṇḍasya surūṇḍayoḥ surūṇḍānām
Locativesurūṇḍe surūṇḍayoḥ surūṇḍeṣu

Compound surūṇḍa -

Adverb -surūṇḍam -surūṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria