Declension table of ?surūḍhā

Deva

FeminineSingularDualPlural
Nominativesurūḍhā surūḍhe surūḍhāḥ
Vocativesurūḍhe surūḍhe surūḍhāḥ
Accusativesurūḍhām surūḍhe surūḍhāḥ
Instrumentalsurūḍhayā surūḍhābhyām surūḍhābhiḥ
Dativesurūḍhāyai surūḍhābhyām surūḍhābhyaḥ
Ablativesurūḍhāyāḥ surūḍhābhyām surūḍhābhyaḥ
Genitivesurūḍhāyāḥ surūḍhayoḥ surūḍhānām
Locativesurūḍhāyām surūḍhayoḥ surūḍhāsu

Adverb -surūḍham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria