Declension table of ?surūḍha

Deva

MasculineSingularDualPlural
Nominativesurūḍhaḥ surūḍhau surūḍhāḥ
Vocativesurūḍha surūḍhau surūḍhāḥ
Accusativesurūḍham surūḍhau surūḍhān
Instrumentalsurūḍhena surūḍhābhyām surūḍhaiḥ surūḍhebhiḥ
Dativesurūḍhāya surūḍhābhyām surūḍhebhyaḥ
Ablativesurūḍhāt surūḍhābhyām surūḍhebhyaḥ
Genitivesurūḍhasya surūḍhayoḥ surūḍhānām
Locativesurūḍhe surūḍhayoḥ surūḍheṣu

Compound surūḍha -

Adverb -surūḍham -surūḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria