Declension table of ?surundalā

Deva

FeminineSingularDualPlural
Nominativesurundalā surundale surundalāḥ
Vocativesurundale surundale surundalāḥ
Accusativesurundalām surundale surundalāḥ
Instrumentalsurundalayā surundalābhyām surundalābhiḥ
Dativesurundalāyai surundalābhyām surundalābhyaḥ
Ablativesurundalāyāḥ surundalābhyām surundalābhyaḥ
Genitivesurundalāyāḥ surundalayoḥ surundalānām
Locativesurundalāyām surundalayoḥ surundalāsu

Adverb -surundalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria