Declension table of ?suruja

Deva

NeuterSingularDualPlural
Nominativesurujam suruje surujāni
Vocativesuruja suruje surujāni
Accusativesurujam suruje surujāni
Instrumentalsurujena surujābhyām surujaiḥ
Dativesurujāya surujābhyām surujebhyaḥ
Ablativesurujāt surujābhyām surujebhyaḥ
Genitivesurujasya surujayoḥ surujānām
Locativesuruje surujayoḥ surujeṣu

Compound suruja -

Adverb -surujam -surujāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria