Declension table of ?suruṅgayuj

Deva

MasculineSingularDualPlural
Nominativesuruṅgayuk suruṅgayujau suruṅgayujaḥ
Vocativesuruṅgayuk suruṅgayujau suruṅgayujaḥ
Accusativesuruṅgayujam suruṅgayujau suruṅgayujaḥ
Instrumentalsuruṅgayujā suruṅgayugbhyām suruṅgayugbhiḥ
Dativesuruṅgayuje suruṅgayugbhyām suruṅgayugbhyaḥ
Ablativesuruṅgayujaḥ suruṅgayugbhyām suruṅgayugbhyaḥ
Genitivesuruṅgayujaḥ suruṅgayujoḥ suruṅgayujām
Locativesuruṅgayuji suruṅgayujoḥ suruṅgayukṣu

Compound suruṅgayuk -

Adverb -suruṅgayuk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria