Declension table of ?suruṅgāhi

Deva

MasculineSingularDualPlural
Nominativesuruṅgāhiḥ suruṅgāhī suruṅgāhayaḥ
Vocativesuruṅgāhe suruṅgāhī suruṅgāhayaḥ
Accusativesuruṅgāhim suruṅgāhī suruṅgāhīn
Instrumentalsuruṅgāhiṇā suruṅgāhibhyām suruṅgāhibhiḥ
Dativesuruṅgāhaye suruṅgāhibhyām suruṅgāhibhyaḥ
Ablativesuruṅgāheḥ suruṅgāhibhyām suruṅgāhibhyaḥ
Genitivesuruṅgāheḥ suruṅgāhyoḥ suruṅgāhīṇām
Locativesuruṅgāhau suruṅgāhyoḥ suruṅgāhiṣu

Compound suruṅgāhi -

Adverb -suruṅgāhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria