Declension table of ?suruṅga

Deva

MasculineSingularDualPlural
Nominativesuruṅgaḥ suruṅgau suruṅgāḥ
Vocativesuruṅga suruṅgau suruṅgāḥ
Accusativesuruṅgam suruṅgau suruṅgān
Instrumentalsuruṅgeṇa suruṅgābhyām suruṅgaiḥ suruṅgebhiḥ
Dativesuruṅgāya suruṅgābhyām suruṅgebhyaḥ
Ablativesuruṅgāt suruṅgābhyām suruṅgebhyaḥ
Genitivesuruṅgasya suruṅgayoḥ suruṅgāṇām
Locativesuruṅge suruṅgayoḥ suruṅgeṣu

Compound suruṅga -

Adverb -suruṅgam -suruṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria