Declension table of ?surucira

Deva

NeuterSingularDualPlural
Nominativesuruciram surucire surucirāṇi
Vocativesurucira surucire surucirāṇi
Accusativesuruciram surucire surucirāṇi
Instrumentalsurucireṇa surucirābhyām suruciraiḥ
Dativesurucirāya surucirābhyām surucirebhyaḥ
Ablativesurucirāt surucirābhyām surucirebhyaḥ
Genitivesurucirasya surucirayoḥ surucirāṇām
Locativesurucire surucirayoḥ surucireṣu

Compound surucira -

Adverb -suruciram -surucirāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria