Declension table of ?surucira

Deva

MasculineSingularDualPlural
Nominativesuruciraḥ surucirau surucirāḥ
Vocativesurucira surucirau surucirāḥ
Accusativesuruciram surucirau surucirān
Instrumentalsurucireṇa surucirābhyām suruciraiḥ surucirebhiḥ
Dativesurucirāya surucirābhyām surucirebhyaḥ
Ablativesurucirāt surucirābhyām surucirebhyaḥ
Genitivesurucirasya surucirayoḥ surucirāṇām
Locativesurucire surucirayoḥ surucireṣu

Compound surucira -

Adverb -suruciram -surucirāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria