Declension table of suruci

Deva

FeminineSingularDualPlural
Nominativesuruciḥ surucī surucayaḥ
Vocativesuruce surucī surucayaḥ
Accusativesurucim surucī surucīḥ
Instrumentalsurucyā surucibhyām surucibhiḥ
Dativesurucyai surucaye surucibhyām surucibhyaḥ
Ablativesurucyāḥ suruceḥ surucibhyām surucibhyaḥ
Genitivesurucyāḥ suruceḥ surucyoḥ surucīnām
Locativesurucyām surucau surucyoḥ suruciṣu

Compound suruci -

Adverb -suruci

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria