Declension table of ?suropayāma

Deva

MasculineSingularDualPlural
Nominativesuropayāmaḥ suropayāmau suropayāmāḥ
Vocativesuropayāma suropayāmau suropayāmāḥ
Accusativesuropayāmam suropayāmau suropayāmān
Instrumentalsuropayāmeṇa suropayāmābhyām suropayāmaiḥ suropayāmebhiḥ
Dativesuropayāmāya suropayāmābhyām suropayāmebhyaḥ
Ablativesuropayāmāt suropayāmābhyām suropayāmebhyaḥ
Genitivesuropayāmasya suropayāmayoḥ suropayāmāṇām
Locativesuropayāme suropayāmayoḥ suropayāmeṣu

Compound suropayāma -

Adverb -suropayāmam -suropayāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria