Declension table of ?surohiṇī

Deva

FeminineSingularDualPlural
Nominativesurohiṇī surohiṇyau surohiṇyaḥ
Vocativesurohiṇi surohiṇyau surohiṇyaḥ
Accusativesurohiṇīm surohiṇyau surohiṇīḥ
Instrumentalsurohiṇyā surohiṇībhyām surohiṇībhiḥ
Dativesurohiṇyai surohiṇībhyām surohiṇībhyaḥ
Ablativesurohiṇyāḥ surohiṇībhyām surohiṇībhyaḥ
Genitivesurohiṇyāḥ surohiṇyoḥ surohiṇīnām
Locativesurohiṇyām surohiṇyoḥ surohiṇīṣu

Compound surohiṇi - surohiṇī -

Adverb -surohiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria