Declension table of ?surodā

Deva

FeminineSingularDualPlural
Nominativesurodā surode surodāḥ
Vocativesurode surode surodāḥ
Accusativesurodām surode surodāḥ
Instrumentalsurodayā surodābhyām surodābhiḥ
Dativesurodāyai surodābhyām surodābhyaḥ
Ablativesurodāyāḥ surodābhyām surodābhyaḥ
Genitivesurodāyāḥ surodayoḥ surodānām
Locativesurodāyām surodayoḥ surodāsu

Adverb -surodam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria